वैदिक साहित्य – MCQ NOTES

वैदिक साहित्य MCQ NOTES

1.एच् स्वराणां भेदा:भवतन्ति ।
(क) षट्
(ख) द्वादश
(ग) अष्टादश
(घ) त्रिंशत

2.संस्कृते यम वर्णा:मन्यन्ते ?
(क) त्रय:
(ख) चत्वार:
(ग) अष्ट
(घ) द्वौ

3.ल्यूट् इत्यस्मिन् प्रत्यये ल् वर्णस्य इत्संज्ञा केन सूत्रेण भवति ?
(क) हलन्त्यम्
(ख) चुटू
(ग) लश्क्वतद्धिते
(घ) उपदेशेऽजननुनासिके इत

4.गौरी इत्यस्य का संज्ञा भवति ?
(क) नदी
(ख) निष्ठा
(ग) सत
(घ)घि

5.स्वराणां बाह्य प्रयत्न: भवति ?:
(क) नाद:
(ख) संवार:
(ग) घोष:
(घ) उदात्त:

6.नदी संज्ञा वर्णस्य भवति ?
(क) ई-उ वर्णस्य
(ख) ई-ऊ वर्णस्य
(ग) ए-ई वर्णस्य
(घ ई-लृ वर्णस्य

7.वकारस्योच्चारण स्थानं किम् ?
(क) मूर्धा
(ख) कण्ठोष्ठम्
(ग) कण्ठतालु
(घ) दन्तोष्ठम्

8.स्वराणां उष्मणां चाभ्यन्तरप्रयत्न:क:?
(क) ईषत्स्पृष्टम्
(ख) स्पृष्टम्
(ग) संवृतम्
(घ) विवृतम्

9.संस्कृतव्याकरणे हलवर्णा:सन्ति –
(क) एकविंशति
(ख) त्रयस्त्रिंशत
(ग) चतुर्विंशति
(घ) नव

10.ब्राहस्पत माहेश्वर परम्परायाश्च क्रमश:जनक:?
(क) पंतजलि-पाणिनी
(ख) शिवपाणिनीश्च
(ग) कात्यायनपाणिनीश्च
(घ) ब्रहस्पतिशिवश्च

11.महाभाष्य:कति अाह्निकेषु विभक्त:?
(क) 84
(ख) 20
(ग) 82
(घ) 25

12..कयोवर्णयो:त्रिशंत:संज्ञा ?
(क) अकार-अाकारयो:
(ख) ऋकार-लृकारयो:
(ग) एकार-ऐकारयो:
(घ) अोकार-अौकारयो:

13.ऋकारषकारयो: स्थानप्रयत्नौ कौ ?
(क) दन्ता-विवृत
(ख) मूर्धा-संवृत
(ग) मूर्धा-विवृत
(घ) तालु-संवृत

14.एषु शुद्धं वर्तते –
(क) हयरवट्
(ख) खफछठथचटतव्
(ग) ञमङनणम्
(घ) शसषर्

15.यस्य आस्यप्रयत्नौ तुल्यौ चेत् का संज्ञा ?
(क) सवर्णसंज्ञा
(ख) पदसंज्ञा
(ग) संहितासंज्ञा
(घ) घिसंज्ञा

Comments